Samskruta shadba roopam – Rama shabda (Declension of rama shabda)

इतःपरम्, वयं संस्कृतभाशाभ्यासं कुर्याम |

इदानीं, वयं शब्दरूपाणि परिशीलयेम|

इमानि शब्दरूपाणि कन्नदं संस्कृतं च उभय भाषायोरपि निदर्शिते |

प्रथम शब्दरूपं श्रीरामनाम्नः रूपम्|

अकारान्तः पुल्लिङ्गः “राम” शब्दः|

एक द्वि बहु
प्र.वि रामः रामौ रामाः
सं.प्र.वि हे राम हे रमौ हे रामाः
द्वि.वि रामम् रामौ रामान्
तृ.वि रामेण रामाभ्याम् रामैः
च.वि रामाय रामाभ्याम् रामेभ्यः
प.वि रामात् रामाभ्याम् रामेभ्यः
ष.वि रामस्य रामयोः रामाणाम्
स.वि रामे रामयोः रामेषु

 

ಅಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗಃ “ರಾಮ” ಶಬ್ದಃ |

ಏಕ ದ್ವಿ ಬಹು
ಪ್ರ.ವಿ ರಾಮಃ ರಾಮೌ ರಾಮಾಃ
ಸಂ.ಪ್ರ.ವಿ ಹೇ ರಾಮ ಹೇ ರಾಮೌ ಹೇ ರಾಮಾಃ
ದ್ವಿ.ವಿ ರಾಮಮ್ ರಾಮೌ ರಾಮಾನ್
ತೃ.ವಿ ರಾಮೇಣ ರಾಮಾಭ್ಯಾಮ್ ರಾಮೈಃ
ಚ.ವಿ ರಾಮಾಯ ರಾಮಾಭ್ಯಾಮ್ ರಾಮೇಭ್ಯಃ
ಪ.ವಿ ರಾಮಾತ್ ರಾಮಾಭ್ಯಾಮ್ ರಾಮೇಭ್ಯಃ
ಷ.ವಿ ರಾಮಸ್ಯ ರಾಮಯೋಃ ರಾಮಾಣಾಮ್
ಸ.ವಿ ರಾಮೇ ರಾಮಯೋಃ ರಾಮೇಷು
Published in: on Sunday, July 3, 2016 at 20:04  Leave a Comment  
Tags: , ,